当前位置:首页>佛学知识

大悲咒之注音

  • 作者:
  • 发表于2019-11-14 09:31:11   阅读次数:
  • 心经心经全文心经唱诵

    zf:

    Namah ratnatrayaya  拿摩拉大那达拉呀呀

    namo aryavalokitesvaraya  拿莫 阿利呀瓦楼(哥一)地思瓦拉呀  [注:(哥一)连读为一个音节。下面(**)中均连读。]

    bodhi-satvaya  播地萨(多阿)呀

    mahasatvaya  马哈萨(多阿)呀

    maha karunikaya  马哈 嘎鲁你嘎呀

    om sarva rabhaye  (奥母) 萨瓦 拉巴夜

    sudhanadasya  苏达拿达夏

    namo skrtva I mom  拿莫 思哥拉(多阿) 衣蒙

    aryavalokitesvaraya  阿利呀瓦楼(哥一)地思瓦拉呀

    ramdhava  拉(母)达瓦  [注:(母)为鼻音。]

    namo narakindhi  拿莫 拿拉(哥因)地

    heri maha vadhasame  (喝一)利 马哈 瓦达萨密

    sarva athadu subhum  萨瓦 阿达度 苏布

    ajeyam  阿接羊

    sarva sata  萨瓦 萨达

    namo vasta  拿莫 瓦萨达

    namo vaga mavadudhu  拿莫 瓦嘎 马瓦度度

    tadyatha  达呀他

    om avalikelokate karate  (奥母) 阿瓦利(哥一)楼嘎地 嘎拉地

    ehre  衣和利

    mahabodhisatva  马哈播地萨(多阿)

    sarva sarva  萨瓦 萨瓦

    mala mala  马拉 马拉

    mahe mahredayam  马(喝一) 马(喝一)利达因

    kuru kuru karmam  古鲁 古鲁 嘎曼

    dhuru dhuru  度鲁 度鲁

    vajayate  瓦加呀地

    mahavajayate  马哈瓦加呀地

    dhara dhara  达拉 达拉

    dhirini  地利尼

    svaraya  思瓦拉呀

    cala cala  杂拉 杂拉

    mama vamara  马马 瓦马拉

    muktele  目地利

    ehe ehe  衣(喝一) 衣(喝一)

    cinda cinda  今达 今达

    arsam pracali  阿拉三 巴拉杂利

    vasa vasam  瓦萨 瓦三

    prasaya  巴拉萨呀

    huru huru  户鲁 户鲁

    mara huru huru  马拉 户鲁 户鲁

    \

    hri sara sara  (喝一)利 萨拉 萨拉

    siri siri  悉利 悉利

    suru suru  苏鲁 苏鲁

    bodhiya bodhiya  播地呀 播地呀

    bodhaya bodhaya  播达呀 播达呀

    maitriya narakindi  买德利呀 拿拉(哥因)地

    dharsinina payamana svaha  达拉悉尼那 巴呀马那 司哇哈

    siddhaya svaha  悉达呀 司哇哈

    maha siddhaya svaha  马哈 悉达呀 司哇哈

    siddhayoge svaraya svaha  悉达右给 思瓦拉呀 司哇哈

    narakindi svaha  那拉(哥因)地 司哇哈

    maranara svaha  马拉那拉 司哇哈

    sirasam amukhaya svaha  悉拉三 阿母嘎呀 司哇哈

    sarva maha asiddhaya svaha  萨瓦 马哈 阿悉达呀 司哇哈

    cakra asiddhaya svaha  杂嘎拉 阿悉达呀 司哇哈

    padmakastaya svaha  巴得马嘎思达呀 司哇哈

    narakindi vagaraya svaha  那拉(哥因)地 瓦嘎拉呀 司哇哈

    mavari sankraya svaha  马瓦利 三哥拉呀 司哇哈

    namah ratna trayaya  拿摩 拉大那 达拉呀呀

    namo aryavalokitesvaraya svaha  拿莫 阿利呀瓦楼(哥一)地思瓦拉呀 司哇哈

    om siddhyantu mantra padaya svaha  (奥母)悉旦度 满达拉 巴达呀 斯瓦哈

    \

    愿:所有见闻者,悉发菩提心,尽此一报身,同生极乐国。

    本圆

    本文链接:大悲咒之注音

    上一篇:扭转乾坤—守戒律

    下一篇:执持名号有三个次第

    友情链接

    经藏网