当前位置:首页>心经全文

心经梵文版原文

  • 作者: 王泽
  • 发表于2019-03-08 15:11:16   阅读次数:
  • 心经心经全文心经唱诵

    心经梵文版原文

    Prajna Paramita Hridaya Sutra

    Arya-avalokitesvara bodhisattva Gambhiram prajna paramita caryam

    caramano vyavalokatisma panca skanda a sattas ca svabhava

    sunyam pasyatisma Iha sariputra Rupam sunyam sunyata iva rupam

    Rupa na prithak(vritta) sunyata sunyataya na prithag(vritta sa) rupam

    Yad rupam sa sunyata Yad sunyata sa rupam

    Evam eva vedana Samjna samskara vijnanam

    Iha sariputra sarva dharmah sunyatalakshana

    Anutpanna aniruddha Amala avimala Anura aparipurna

    Tasmat sariputra sunyatayam na rupam na vedana na samjna na samskara na vijnanam

    Na cakshu srotra ghrana jihva kaya mana

    Sa na rupam sabda gandhara sa sparshtavya dharma Na cakshurdhatu

    Yavat na mano vijnanam dhatu Na avidya Na avidyakshayo

    Yavat na jaramaranam Na jaramaranamkshayo

    Na duhkha samudaya nirodhamarga Na jnanam na prapti Na abhisamaya

    Tasmat na praptitva Bodhisattvanam prajna paramitam Asritya viharatya

    Citta avarana citta avarana Na sthitva na trasto Viparya sa atikranta

    Nishtha nirvanam Tri-adhva vyavasthita Sarva budha prajna paramitam

    Asritya anuttara samyaksambodhim Abhisambuddha Tasmat jna tavyam

    Prajna paramita Maha mantra Maha vidya mantra Anuttara mantra

    A sama samati mantra Sarva duhkha prasamana Satyam amithyatva

    Praj?a paramita mukha mantra

    Tadyatha (om) gate gate paragate parasamgate bodhi svaha

    看完梵文的师兄,在读诵时如果有不认识的,可以看观音心经全文注音版,这样能提高学习效率。以上个人见解,如有不妥之处还请多多包涵。

    本文链接:心经梵文版原文

    上一篇:念诵心经的十五个好处有什么

    下一篇:手抄心经好处有哪些

    友情链接

    经藏网