当前位置:首页>心经全文

心经全文梵文注音

  • 作者: 姚浩天
  • 发表于2019-04-18 17:47:01   阅读次数:
  • 心经心经全文心经唱诵

    心经全文梵文注音

    《心经》全文梵文注音:

    中文:般若波罗蜜多心经

    梵文:Prajnaparamita

    中文:观自在菩萨,行深般若菠萝蜜多时,照见五蕴皆空,度一切苦厄。

    梵文:Arya-Avalokitesvaro bodhisattvo gambhiram prajnaparamitacaryam caramano vyavalokayati sma: panca-skandhas tams ca svabhavasunyan pasyati sma.

    中文:舍利子,色不异空,空不异色,色即是空,空即是色,受想行识,亦复如是。

    梵文:Iha Sariputra rupam sunyata sunyataiva rupam, rupan na prithak sunyata sunyataya na prithag rupam, yad rupam sa sunyata ya sunyata tad rupam; evam eva vedana-samjna-samskara-vijnanam.

    中文:舍利子,是诸法空相,不生不灭,不垢不净,不增不减。

    梵文:Iha Sariputra sarva-dharmah sunyata-laksana, anutpanna aniruddha, amala aviamala, anuna aparipurnah.

    中文:是故空中无色,无受想行识,无眼耳鼻舌身意,无色声香味触法,无眼界,乃至无意识界,无无明,亦无无明尽,乃至无老死,亦无老死尽,无苦集灭道,无智亦无得,以无所得故。

    梵文:Tasmac Chariputra sunyatayam na rupam na vedana na samjna na samskarah na vijnanam. Na caksuh-srotra-ghranajihva-kaya-manamsi. Na rupa-sabda-gandha-rasa-sprastavaya-dharmah. Na caksur-dhatur yavan na manovjnana-dhatuh. Na-avidya na-avidya-ksayo yavan na jara-maranam na jara-marana-ksayo. Na duhkha-samudaya-nirodha-marga. Na jnanam, na praptir na-apraptih.

    中文:菩提萨埵,依般若菠萝蜜多故,心无挂碍,无挂碍故,无有恐怖,远离颠倒梦想,究竟涅槃。

    梵文:Tasmac Chariputra apraptitvad bodhisattvasya prajnaparamitam asritya viharaty acittavaranah. Cittavarana-nastitvad atrastro viparyasa-atikranto nishtha-nirvana-praptah.

    中文:三世诸佛,依般若菠萝蜜多故,得阿耨多罗三藐三菩提。

    梵文:Tryadhva-vyavasthitah sarva-buddhah prajnaparamitam-asritya-anuttaram samyaksambodhim abhisambuddhah.

    中文:故知般若菠萝蜜多,是大神咒,是大明咒,是无上咒,是无等等咒,能除一切苦,真实不虚。

    梵文:Tasmaj jnatavyam: prajnaparamita maha-mantro maha-vidya-mantro 'nuttara-mantro' samasama-mantrah, sarva-duhkha-prasamanah, satyam amithyatvat. Prajnaparamitayam ukto mantrah.

    中文:故说般若菠萝蜜多咒,即说咒曰:揭谛!揭谛!波罗揭谛!波罗僧揭谛!菩提萨婆诃!

    梵文:Tadyatha: Gate gate paragate parasamgate bodhisvaha. Iti prajnaparamita-hridayam samaptam.

    在看心经的时候,虽说梵文的是有很好的效果的的,但是人们都是比较习惯于看汉字的心经的,所以在我们学习心经全文的时候,只要能依照自己的习惯,用心恭敬诵读就是可以的。

    本文链接:心经全文梵文注音

    上一篇:心经全文白话解释

    下一篇:般若波罗蜜多心经繁体

    友情链接

    经藏网